Declension table of ?prajahitā

Deva

FeminineSingularDualPlural
Nominativeprajahitā prajahite prajahitāḥ
Vocativeprajahite prajahite prajahitāḥ
Accusativeprajahitām prajahite prajahitāḥ
Instrumentalprajahitayā prajahitābhyām prajahitābhiḥ
Dativeprajahitāyai prajahitābhyām prajahitābhyaḥ
Ablativeprajahitāyāḥ prajahitābhyām prajahitābhyaḥ
Genitiveprajahitāyāḥ prajahitayoḥ prajahitānām
Locativeprajahitāyām prajahitayoḥ prajahitāsu

Adverb -prajahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria