सुबन्तावली ?प्रजहिता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रजहिता प्रजहिते प्रजहिताः
सम्बोधनम्प्रजहिते प्रजहिते प्रजहिताः
द्वितीयाप्रजहिताम् प्रजहिते प्रजहिताः
तृतीयाप्रजहितया प्रजहिताभ्याम् प्रजहिताभिः
चतुर्थीप्रजहितायै प्रजहिताभ्याम् प्रजहिताभ्यः
पञ्चमीप्रजहितायाः प्रजहिताभ्याम् प्रजहिताभ्यः
षष्ठीप्रजहितायाः प्रजहितयोः प्रजहितानाम्
सप्तमीप्रजहितायाम् प्रजहितयोः प्रजहितासु

अव्यय ॰प्रजहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria