Declension table of ?praiyaṅgavikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | praiyaṅgavikaḥ | praiyaṅgavikau | praiyaṅgavikāḥ |
Vocative | praiyaṅgavika | praiyaṅgavikau | praiyaṅgavikāḥ |
Accusative | praiyaṅgavikam | praiyaṅgavikau | praiyaṅgavikān |
Instrumental | praiyaṅgavikeṇa | praiyaṅgavikābhyām | praiyaṅgavikaiḥ praiyaṅgavikebhiḥ |
Dative | praiyaṅgavikāya | praiyaṅgavikābhyām | praiyaṅgavikebhyaḥ |
Ablative | praiyaṅgavikāt | praiyaṅgavikābhyām | praiyaṅgavikebhyaḥ |
Genitive | praiyaṅgavikasya | praiyaṅgavikayoḥ | praiyaṅgavikāṇām |
Locative | praiyaṅgavike | praiyaṅgavikayoḥ | praiyaṅgavikeṣu |