सुबन्तावली ?प्रैयङ्गविक

Roma

पुमान्एकद्विबहु
प्रथमाप्रैयङ्गविकः प्रैयङ्गविकौ प्रैयङ्गविकाः
सम्बोधनम्प्रैयङ्गविक प्रैयङ्गविकौ प्रैयङ्गविकाः
द्वितीयाप्रैयङ्गविकम् प्रैयङ्गविकौ प्रैयङ्गविकान्
तृतीयाप्रैयङ्गविकेण प्रैयङ्गविकाभ्याम् प्रैयङ्गविकैः प्रैयङ्गविकेभिः
चतुर्थीप्रैयङ्गविकाय प्रैयङ्गविकाभ्याम् प्रैयङ्गविकेभ्यः
पञ्चमीप्रैयङ्गविकात् प्रैयङ्गविकाभ्याम् प्रैयङ्गविकेभ्यः
षष्ठीप्रैयङ्गविकस्य प्रैयङ्गविकयोः प्रैयङ्गविकाणाम्
सप्तमीप्रैयङ्गविके प्रैयङ्गविकयोः प्रैयङ्गविकेषु

समास प्रैयङ्गविक

अव्यय ॰प्रैयङ्गविकम् ॰प्रैयङ्गविकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria