Declension table of prahvāñjali

Deva

NeuterSingularDualPlural
Nominativeprahvāñjali prahvāñjalinī prahvāñjalīni
Vocativeprahvāñjali prahvāñjalinī prahvāñjalīni
Accusativeprahvāñjali prahvāñjalinī prahvāñjalīni
Instrumentalprahvāñjalinā prahvāñjalibhyām prahvāñjalibhiḥ
Dativeprahvāñjaline prahvāñjalibhyām prahvāñjalibhyaḥ
Ablativeprahvāñjalinaḥ prahvāñjalibhyām prahvāñjalibhyaḥ
Genitiveprahvāñjalinaḥ prahvāñjalinoḥ prahvāñjalīnām
Locativeprahvāñjalini prahvāñjalinoḥ prahvāñjaliṣu

Compound prahvāñjali -

Adverb -prahvāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria