Declension table of prahuta

Deva

NeuterSingularDualPlural
Nominativeprahutam prahute prahutāni
Vocativeprahuta prahute prahutāni
Accusativeprahutam prahute prahutāni
Instrumentalprahutena prahutābhyām prahutaiḥ
Dativeprahutāya prahutābhyām prahutebhyaḥ
Ablativeprahutāt prahutābhyām prahutebhyaḥ
Genitiveprahutasya prahutayoḥ prahutānām
Locativeprahute prahutayoḥ prahuteṣu

Compound prahuta -

Adverb -prahutam -prahutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria