Declension table of ?prahlādanīya

Deva

MasculineSingularDualPlural
Nominativeprahlādanīyaḥ prahlādanīyau prahlādanīyāḥ
Vocativeprahlādanīya prahlādanīyau prahlādanīyāḥ
Accusativeprahlādanīyam prahlādanīyau prahlādanīyān
Instrumentalprahlādanīyena prahlādanīyābhyām prahlādanīyaiḥ prahlādanīyebhiḥ
Dativeprahlādanīyāya prahlādanīyābhyām prahlādanīyebhyaḥ
Ablativeprahlādanīyāt prahlādanīyābhyām prahlādanīyebhyaḥ
Genitiveprahlādanīyasya prahlādanīyayoḥ prahlādanīyānām
Locativeprahlādanīye prahlādanīyayoḥ prahlādanīyeṣu

Compound prahlādanīya -

Adverb -prahlādanīyam -prahlādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria