सुबन्तावली ?प्रह्लादनीय

Roma

पुमान्एकद्विबहु
प्रथमाप्रह्लादनीयः प्रह्लादनीयौ प्रह्लादनीयाः
सम्बोधनम्प्रह्लादनीय प्रह्लादनीयौ प्रह्लादनीयाः
द्वितीयाप्रह्लादनीयम् प्रह्लादनीयौ प्रह्लादनीयान्
तृतीयाप्रह्लादनीयेन प्रह्लादनीयाभ्याम् प्रह्लादनीयैः प्रह्लादनीयेभिः
चतुर्थीप्रह्लादनीयाय प्रह्लादनीयाभ्याम् प्रह्लादनीयेभ्यः
पञ्चमीप्रह्लादनीयात् प्रह्लादनीयाभ्याम् प्रह्लादनीयेभ्यः
षष्ठीप्रह्लादनीयस्य प्रह्लादनीययोः प्रह्लादनीयानाम्
सप्तमीप्रह्लादनीये प्रह्लादनीययोः प्रह्लादनीयेषु

समास प्रह्लादनीय

अव्यय ॰प्रह्लादनीयम् ॰प्रह्लादनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria