Declension table of ?prahitaṅgamavatā

Deva

FeminineSingularDualPlural
Nominativeprahitaṅgamavatā prahitaṅgamavate prahitaṅgamavatāḥ
Vocativeprahitaṅgamavate prahitaṅgamavate prahitaṅgamavatāḥ
Accusativeprahitaṅgamavatām prahitaṅgamavate prahitaṅgamavatāḥ
Instrumentalprahitaṅgamavatayā prahitaṅgamavatābhyām prahitaṅgamavatābhiḥ
Dativeprahitaṅgamavatāyai prahitaṅgamavatābhyām prahitaṅgamavatābhyaḥ
Ablativeprahitaṅgamavatāyāḥ prahitaṅgamavatābhyām prahitaṅgamavatābhyaḥ
Genitiveprahitaṅgamavatāyāḥ prahitaṅgamavatayoḥ prahitaṅgamavatānām
Locativeprahitaṅgamavatāyām prahitaṅgamavatayoḥ prahitaṅgamavatāsu

Adverb -prahitaṅgamavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria