सुबन्तावली ?प्रहितङ्गमवता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रहितङ्गमवता प्रहितङ्गमवते प्रहितङ्गमवताः
सम्बोधनम्प्रहितङ्गमवते प्रहितङ्गमवते प्रहितङ्गमवताः
द्वितीयाप्रहितङ्गमवताम् प्रहितङ्गमवते प्रहितङ्गमवताः
तृतीयाप्रहितङ्गमवतया प्रहितङ्गमवताभ्याम् प्रहितङ्गमवताभिः
चतुर्थीप्रहितङ्गमवतायै प्रहितङ्गमवताभ्याम् प्रहितङ्गमवताभ्यः
पञ्चमीप्रहितङ्गमवतायाः प्रहितङ्गमवताभ्याम् प्रहितङ्गमवताभ्यः
षष्ठीप्रहितङ्गमवतायाः प्रहितङ्गमवतयोः प्रहितङ्गमवतानाम्
सप्तमीप्रहितङ्गमवतायाम् प्रहितङ्गमवतयोः प्रहितङ्गमवतासु

अव्यय ॰प्रहितङ्गमवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria