Declension table of ?prahitaṅgamavat

Deva

MasculineSingularDualPlural
Nominativeprahitaṅgamavān prahitaṅgamavantau prahitaṅgamavantaḥ
Vocativeprahitaṅgamavan prahitaṅgamavantau prahitaṅgamavantaḥ
Accusativeprahitaṅgamavantam prahitaṅgamavantau prahitaṅgamavataḥ
Instrumentalprahitaṅgamavatā prahitaṅgamavadbhyām prahitaṅgamavadbhiḥ
Dativeprahitaṅgamavate prahitaṅgamavadbhyām prahitaṅgamavadbhyaḥ
Ablativeprahitaṅgamavataḥ prahitaṅgamavadbhyām prahitaṅgamavadbhyaḥ
Genitiveprahitaṅgamavataḥ prahitaṅgamavatoḥ prahitaṅgamavatām
Locativeprahitaṅgamavati prahitaṅgamavatoḥ prahitaṅgamavatsu

Compound prahitaṅgamavat -

Adverb -prahitaṅgamavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria