सुबन्तावली ?प्रहितङ्गमवत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रहितङ्गमवान् प्रहितङ्गमवन्तौ प्रहितङ्गमवन्तः
सम्बोधनम्प्रहितङ्गमवन् प्रहितङ्गमवन्तौ प्रहितङ्गमवन्तः
द्वितीयाप्रहितङ्गमवन्तम् प्रहितङ्गमवन्तौ प्रहितङ्गमवतः
तृतीयाप्रहितङ्गमवता प्रहितङ्गमवद्भ्याम् प्रहितङ्गमवद्भिः
चतुर्थीप्रहितङ्गमवते प्रहितङ्गमवद्भ्याम् प्रहितङ्गमवद्भ्यः
पञ्चमीप्रहितङ्गमवतः प्रहितङ्गमवद्भ्याम् प्रहितङ्गमवद्भ्यः
षष्ठीप्रहितङ्गमवतः प्रहितङ्गमवतोः प्रहितङ्गमवताम्
सप्तमीप्रहितङ्गमवति प्रहितङ्गमवतोः प्रहितङ्गमवत्सु

समास प्रहितङ्गमवत्

अव्यय ॰प्रहितङ्गमवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria