Declension table of prahi

Deva

MasculineSingularDualPlural
Nominativeprahiḥ prahī prahayaḥ
Vocativeprahe prahī prahayaḥ
Accusativeprahim prahī prahīn
Instrumentalprahiṇā prahibhyām prahibhiḥ
Dativeprahaye prahibhyām prahibhyaḥ
Ablativepraheḥ prahibhyām prahibhyaḥ
Genitivepraheḥ prahyoḥ prahīṇām
Locativeprahau prahyoḥ prahiṣu

Compound prahi -

Adverb -prahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria