Declension table of ?prahati

Deva

FeminineSingularDualPlural
Nominativeprahatiḥ prahatī prahatayaḥ
Vocativeprahate prahatī prahatayaḥ
Accusativeprahatim prahatī prahatīḥ
Instrumentalprahatyā prahatibhyām prahatibhiḥ
Dativeprahatyai prahataye prahatibhyām prahatibhyaḥ
Ablativeprahatyāḥ prahateḥ prahatibhyām prahatibhyaḥ
Genitiveprahatyāḥ prahateḥ prahatyoḥ prahatīnām
Locativeprahatyām prahatau prahatyoḥ prahatiṣu

Compound prahati -

Adverb -prahati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria