सुबन्तावली ?प्रहति

Roma

स्त्रीएकद्विबहु
प्रथमाप्रहतिः प्रहती प्रहतयः
सम्बोधनम्प्रहते प्रहती प्रहतयः
द्वितीयाप्रहतिम् प्रहती प्रहतीः
तृतीयाप्रहत्या प्रहतिभ्याम् प्रहतिभिः
चतुर्थीप्रहत्यै प्रहतये प्रहतिभ्याम् प्रहतिभ्यः
पञ्चमीप्रहत्याः प्रहतेः प्रहतिभ्याम् प्रहतिभ्यः
षष्ठीप्रहत्याः प्रहतेः प्रहत्योः प्रहतीनाम्
सप्तमीप्रहत्याम् प्रहतौ प्रहत्योः प्रहतिषु

समास प्रहति

अव्यय ॰प्रहति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria