Declension table of prahata

Deva

MasculineSingularDualPlural
Nominativeprahataḥ prahatau prahatāḥ
Vocativeprahata prahatau prahatāḥ
Accusativeprahatam prahatau prahatān
Instrumentalprahatena prahatābhyām prahataiḥ prahatebhiḥ
Dativeprahatāya prahatābhyām prahatebhyaḥ
Ablativeprahatāt prahatābhyām prahatebhyaḥ
Genitiveprahatasya prahatayoḥ prahatānām
Locativeprahate prahatayoḥ prahateṣu

Compound prahata -

Adverb -prahatam -prahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria