Declension table of ?prahastaka

Deva

NeuterSingularDualPlural
Nominativeprahastakam prahastake prahastakāni
Vocativeprahastaka prahastake prahastakāni
Accusativeprahastakam prahastake prahastakāni
Instrumentalprahastakena prahastakābhyām prahastakaiḥ
Dativeprahastakāya prahastakābhyām prahastakebhyaḥ
Ablativeprahastakāt prahastakābhyām prahastakebhyaḥ
Genitiveprahastakasya prahastakayoḥ prahastakānām
Locativeprahastake prahastakayoḥ prahastakeṣu

Compound prahastaka -

Adverb -prahastakam -prahastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria