सुबन्तावली ?प्रहस्तक

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रहस्तकम् प्रहस्तके प्रहस्तकानि
सम्बोधनम्प्रहस्तक प्रहस्तके प्रहस्तकानि
द्वितीयाप्रहस्तकम् प्रहस्तके प्रहस्तकानि
तृतीयाप्रहस्तकेन प्रहस्तकाभ्याम् प्रहस्तकैः
चतुर्थीप्रहस्तकाय प्रहस्तकाभ्याम् प्रहस्तकेभ्यः
पञ्चमीप्रहस्तकात् प्रहस्तकाभ्याम् प्रहस्तकेभ्यः
षष्ठीप्रहस्तकस्य प्रहस्तकयोः प्रहस्तकानाम्
सप्तमीप्रहस्तके प्रहस्तकयोः प्रहस्तकेषु

समास प्रहस्तक

अव्यय ॰प्रहस्तकम् ॰प्रहस्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria