Declension table of ?prahasitavadana

Deva

NeuterSingularDualPlural
Nominativeprahasitavadanam prahasitavadane prahasitavadanāni
Vocativeprahasitavadana prahasitavadane prahasitavadanāni
Accusativeprahasitavadanam prahasitavadane prahasitavadanāni
Instrumentalprahasitavadanena prahasitavadanābhyām prahasitavadanaiḥ
Dativeprahasitavadanāya prahasitavadanābhyām prahasitavadanebhyaḥ
Ablativeprahasitavadanāt prahasitavadanābhyām prahasitavadanebhyaḥ
Genitiveprahasitavadanasya prahasitavadanayoḥ prahasitavadanānām
Locativeprahasitavadane prahasitavadanayoḥ prahasitavadaneṣu

Compound prahasitavadana -

Adverb -prahasitavadanam -prahasitavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria