सुबन्तावली ?प्रहसितवदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रहसितवदनम् प्रहसितवदने प्रहसितवदनानि
सम्बोधनम्प्रहसितवदन प्रहसितवदने प्रहसितवदनानि
द्वितीयाप्रहसितवदनम् प्रहसितवदने प्रहसितवदनानि
तृतीयाप्रहसितवदनेन प्रहसितवदनाभ्याम् प्रहसितवदनैः
चतुर्थीप्रहसितवदनाय प्रहसितवदनाभ्याम् प्रहसितवदनेभ्यः
पञ्चमीप्रहसितवदनात् प्रहसितवदनाभ्याम् प्रहसितवदनेभ्यः
षष्ठीप्रहसितवदनस्य प्रहसितवदनयोः प्रहसितवदनानाम्
सप्तमीप्रहसितवदने प्रहसितवदनयोः प्रहसितवदनेषु

समास प्रहसितवदन

अव्यय ॰प्रहसितवदनम् ॰प्रहसितवदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria