Declension table of ?prahasitānanā

Deva

FeminineSingularDualPlural
Nominativeprahasitānanā prahasitānane prahasitānanāḥ
Vocativeprahasitānane prahasitānane prahasitānanāḥ
Accusativeprahasitānanām prahasitānane prahasitānanāḥ
Instrumentalprahasitānanayā prahasitānanābhyām prahasitānanābhiḥ
Dativeprahasitānanāyai prahasitānanābhyām prahasitānanābhyaḥ
Ablativeprahasitānanāyāḥ prahasitānanābhyām prahasitānanābhyaḥ
Genitiveprahasitānanāyāḥ prahasitānanayoḥ prahasitānanānām
Locativeprahasitānanāyām prahasitānanayoḥ prahasitānanāsu

Adverb -prahasitānanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria