सुबन्तावली ?प्रहसितानना

Roma

स्त्रीएकद्विबहु
प्रथमाप्रहसितानना प्रहसितानने प्रहसिताननाः
सम्बोधनम्प्रहसितानने प्रहसितानने प्रहसिताननाः
द्वितीयाप्रहसिताननाम् प्रहसितानने प्रहसिताननाः
तृतीयाप्रहसिताननया प्रहसिताननाभ्याम् प्रहसिताननाभिः
चतुर्थीप्रहसिताननायै प्रहसिताननाभ्याम् प्रहसिताननाभ्यः
पञ्चमीप्रहसिताननायाः प्रहसिताननाभ्याम् प्रहसिताननाभ्यः
षष्ठीप्रहसिताननायाः प्रहसिताननयोः प्रहसिताननानाम्
सप्तमीप्रहसिताननायाम् प्रहसिताननयोः प्रहसिताननासु

अव्यय ॰प्रहसिताननम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria