Declension table of prahasat

Deva

MasculineSingularDualPlural
Nominativeprahasan prahasantau prahasantaḥ
Vocativeprahasan prahasantau prahasantaḥ
Accusativeprahasantam prahasantau prahasataḥ
Instrumentalprahasatā prahasadbhyām prahasadbhiḥ
Dativeprahasate prahasadbhyām prahasadbhyaḥ
Ablativeprahasataḥ prahasadbhyām prahasadbhyaḥ
Genitiveprahasataḥ prahasatoḥ prahasatām
Locativeprahasati prahasatoḥ prahasatsu

Compound prahasat -

Adverb -prahasantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria