Declension table of ?prahasantī

Deva

FeminineSingularDualPlural
Nominativeprahasantī prahasantyau prahasantyaḥ
Vocativeprahasanti prahasantyau prahasantyaḥ
Accusativeprahasantīm prahasantyau prahasantīḥ
Instrumentalprahasantyā prahasantībhyām prahasantībhiḥ
Dativeprahasantyai prahasantībhyām prahasantībhyaḥ
Ablativeprahasantyāḥ prahasantībhyām prahasantībhyaḥ
Genitiveprahasantyāḥ prahasantyoḥ prahasantīnām
Locativeprahasantyām prahasantyoḥ prahasantīṣu

Compound prahasanti - prahasantī -

Adverb -prahasanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria