सुबन्तावली ?प्रहसन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाप्रहसन्ती प्रहसन्त्यौ प्रहसन्त्यः
सम्बोधनम्प्रहसन्ति प्रहसन्त्यौ प्रहसन्त्यः
द्वितीयाप्रहसन्तीम् प्रहसन्त्यौ प्रहसन्तीः
तृतीयाप्रहसन्त्या प्रहसन्तीभ्याम् प्रहसन्तीभिः
चतुर्थीप्रहसन्त्यै प्रहसन्तीभ्याम् प्रहसन्तीभ्यः
पञ्चमीप्रहसन्त्याः प्रहसन्तीभ्याम् प्रहसन्तीभ्यः
षष्ठीप्रहसन्त्याः प्रहसन्त्योः प्रहसन्तीनाम्
सप्तमीप्रहसन्त्याम् प्रहसन्त्योः प्रहसन्तीषु

समास प्रहसन्ति प्रहसन्ती

अव्यय ॰प्रहसन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria