Declension table of ?prahasananāṭaka

Deva

NeuterSingularDualPlural
Nominativeprahasananāṭakam prahasananāṭake prahasananāṭakāni
Vocativeprahasananāṭaka prahasananāṭake prahasananāṭakāni
Accusativeprahasananāṭakam prahasananāṭake prahasananāṭakāni
Instrumentalprahasananāṭakena prahasananāṭakābhyām prahasananāṭakaiḥ
Dativeprahasananāṭakāya prahasananāṭakābhyām prahasananāṭakebhyaḥ
Ablativeprahasananāṭakāt prahasananāṭakābhyām prahasananāṭakebhyaḥ
Genitiveprahasananāṭakasya prahasananāṭakayoḥ prahasananāṭakānām
Locativeprahasananāṭake prahasananāṭakayoḥ prahasananāṭakeṣu

Compound prahasananāṭaka -

Adverb -prahasananāṭakam -prahasananāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria