सुबन्तावली ?प्रहसननाटक

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रहसननाटकम् प्रहसननाटके प्रहसननाटकानि
सम्बोधनम्प्रहसननाटक प्रहसननाटके प्रहसननाटकानि
द्वितीयाप्रहसननाटकम् प्रहसननाटके प्रहसननाटकानि
तृतीयाप्रहसननाटकेन प्रहसननाटकाभ्याम् प्रहसननाटकैः
चतुर्थीप्रहसननाटकाय प्रहसननाटकाभ्याम् प्रहसननाटकेभ्यः
पञ्चमीप्रहसननाटकात् प्रहसननाटकाभ्याम् प्रहसननाटकेभ्यः
षष्ठीप्रहसननाटकस्य प्रहसननाटकयोः प्रहसननाटकानाम्
सप्तमीप्रहसननाटके प्रहसननाटकयोः प्रहसननाटकेषु

समास प्रहसननाटक

अव्यय ॰प्रहसननाटकम् ॰प्रहसननाटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria