Declension table of ?praharaṇavatā

Deva

FeminineSingularDualPlural
Nominativepraharaṇavatā praharaṇavate praharaṇavatāḥ
Vocativepraharaṇavate praharaṇavate praharaṇavatāḥ
Accusativepraharaṇavatām praharaṇavate praharaṇavatāḥ
Instrumentalpraharaṇavatayā praharaṇavatābhyām praharaṇavatābhiḥ
Dativepraharaṇavatāyai praharaṇavatābhyām praharaṇavatābhyaḥ
Ablativepraharaṇavatāyāḥ praharaṇavatābhyām praharaṇavatābhyaḥ
Genitivepraharaṇavatāyāḥ praharaṇavatayoḥ praharaṇavatānām
Locativepraharaṇavatāyām praharaṇavatayoḥ praharaṇavatāsu

Adverb -praharaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria