सुबन्तावली ?प्रहरणवता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रहरणवता प्रहरणवते प्रहरणवताः
सम्बोधनम्प्रहरणवते प्रहरणवते प्रहरणवताः
द्वितीयाप्रहरणवताम् प्रहरणवते प्रहरणवताः
तृतीयाप्रहरणवतया प्रहरणवताभ्याम् प्रहरणवताभिः
चतुर्थीप्रहरणवतायै प्रहरणवताभ्याम् प्रहरणवताभ्यः
पञ्चमीप्रहरणवतायाः प्रहरणवताभ्याम् प्रहरणवताभ्यः
षष्ठीप्रहरणवतायाः प्रहरणवतयोः प्रहरणवतानाम्
सप्तमीप्रहरणवतायाम् प्रहरणवतयोः प्रहरणवतासु

अव्यय ॰प्रहरणवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria