Declension table of ?praharaṇavat

Deva

MasculineSingularDualPlural
Nominativepraharaṇavān praharaṇavantau praharaṇavantaḥ
Vocativepraharaṇavan praharaṇavantau praharaṇavantaḥ
Accusativepraharaṇavantam praharaṇavantau praharaṇavataḥ
Instrumentalpraharaṇavatā praharaṇavadbhyām praharaṇavadbhiḥ
Dativepraharaṇavate praharaṇavadbhyām praharaṇavadbhyaḥ
Ablativepraharaṇavataḥ praharaṇavadbhyām praharaṇavadbhyaḥ
Genitivepraharaṇavataḥ praharaṇavatoḥ praharaṇavatām
Locativepraharaṇavati praharaṇavatoḥ praharaṇavatsu

Compound praharaṇavat -

Adverb -praharaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria