सुबन्तावली ?प्रहरणवत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रहरणवान् प्रहरणवन्तौ प्रहरणवन्तः
सम्बोधनम्प्रहरणवन् प्रहरणवन्तौ प्रहरणवन्तः
द्वितीयाप्रहरणवन्तम् प्रहरणवन्तौ प्रहरणवतः
तृतीयाप्रहरणवता प्रहरणवद्भ्याम् प्रहरणवद्भिः
चतुर्थीप्रहरणवते प्रहरणवद्भ्याम् प्रहरणवद्भ्यः
पञ्चमीप्रहरणवतः प्रहरणवद्भ्याम् प्रहरणवद्भ्यः
षष्ठीप्रहरणवतः प्रहरणवतोः प्रहरणवताम्
सप्तमीप्रहरणवति प्रहरणवतोः प्रहरणवत्सु

समास प्रहरणवत्

अव्यय ॰प्रहरणवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria