Declension table of praharṣita

Deva

NeuterSingularDualPlural
Nominativepraharṣitam praharṣite praharṣitāni
Vocativepraharṣita praharṣite praharṣitāni
Accusativepraharṣitam praharṣite praharṣitāni
Instrumentalpraharṣitena praharṣitābhyām praharṣitaiḥ
Dativepraharṣitāya praharṣitābhyām praharṣitebhyaḥ
Ablativepraharṣitāt praharṣitābhyām praharṣitebhyaḥ
Genitivepraharṣitasya praharṣitayoḥ praharṣitānām
Locativepraharṣite praharṣitayoḥ praharṣiteṣu

Compound praharṣita -

Adverb -praharṣitam -praharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria