Declension table of ?praharṣavatā

Deva

FeminineSingularDualPlural
Nominativepraharṣavatā praharṣavate praharṣavatāḥ
Vocativepraharṣavate praharṣavate praharṣavatāḥ
Accusativepraharṣavatām praharṣavate praharṣavatāḥ
Instrumentalpraharṣavatayā praharṣavatābhyām praharṣavatābhiḥ
Dativepraharṣavatāyai praharṣavatābhyām praharṣavatābhyaḥ
Ablativepraharṣavatāyāḥ praharṣavatābhyām praharṣavatābhyaḥ
Genitivepraharṣavatāyāḥ praharṣavatayoḥ praharṣavatānām
Locativepraharṣavatāyām praharṣavatayoḥ praharṣavatāsu

Adverb -praharṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria