सुबन्तावली ?प्रहर्षवता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रहर्षवता प्रहर्षवते प्रहर्षवताः
सम्बोधनम्प्रहर्षवते प्रहर्षवते प्रहर्षवताः
द्वितीयाप्रहर्षवताम् प्रहर्षवते प्रहर्षवताः
तृतीयाप्रहर्षवतया प्रहर्षवताभ्याम् प्रहर्षवताभिः
चतुर्थीप्रहर्षवतायै प्रहर्षवताभ्याम् प्रहर्षवताभ्यः
पञ्चमीप्रहर्षवतायाः प्रहर्षवताभ्याम् प्रहर्षवताभ्यः
षष्ठीप्रहर्षवतायाः प्रहर्षवतयोः प्रहर्षवतानाम्
सप्तमीप्रहर्षवतायाम् प्रहर्षवतयोः प्रहर्षवतासु

अव्यय ॰प्रहर्षवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria