Declension table of ?praharṣaṇakarī

Deva

FeminineSingularDualPlural
Nominativepraharṣaṇakarī praharṣaṇakaryau praharṣaṇakaryaḥ
Vocativepraharṣaṇakari praharṣaṇakaryau praharṣaṇakaryaḥ
Accusativepraharṣaṇakarīm praharṣaṇakaryau praharṣaṇakarīḥ
Instrumentalpraharṣaṇakaryā praharṣaṇakarībhyām praharṣaṇakarībhiḥ
Dativepraharṣaṇakaryai praharṣaṇakarībhyām praharṣaṇakarībhyaḥ
Ablativepraharṣaṇakaryāḥ praharṣaṇakarībhyām praharṣaṇakarībhyaḥ
Genitivepraharṣaṇakaryāḥ praharṣaṇakaryoḥ praharṣaṇakarīṇām
Locativepraharṣaṇakaryām praharṣaṇakaryoḥ praharṣaṇakarīṣu

Compound praharṣaṇakari - praharṣaṇakarī -

Adverb -praharṣaṇakari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria