सुबन्तावली ?प्रहर्षणकरी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रहर्षणकरी प्रहर्षणकर्यौ प्रहर्षणकर्यः
सम्बोधनम्प्रहर्षणकरि प्रहर्षणकर्यौ प्रहर्षणकर्यः
द्वितीयाप्रहर्षणकरीम् प्रहर्षणकर्यौ प्रहर्षणकरीः
तृतीयाप्रहर्षणकर्या प्रहर्षणकरीभ्याम् प्रहर्षणकरीभिः
चतुर्थीप्रहर्षणकर्यै प्रहर्षणकरीभ्याम् प्रहर्षणकरीभ्यः
पञ्चमीप्रहर्षणकर्याः प्रहर्षणकरीभ्याम् प्रहर्षणकरीभ्यः
षष्ठीप्रहर्षणकर्याः प्रहर्षणकर्योः प्रहर्षणकरीणाम्
सप्तमीप्रहर्षणकर्याम् प्रहर्षणकर्योः प्रहर्षणकरीषु

समास प्रहर्षणकरि प्रहर्षणकरी

अव्यय ॰प्रहर्षणकरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria