Declension table of ?praharṣaṇakara

Deva

MasculineSingularDualPlural
Nominativepraharṣaṇakaraḥ praharṣaṇakarau praharṣaṇakarāḥ
Vocativepraharṣaṇakara praharṣaṇakarau praharṣaṇakarāḥ
Accusativepraharṣaṇakaram praharṣaṇakarau praharṣaṇakarān
Instrumentalpraharṣaṇakareṇa praharṣaṇakarābhyām praharṣaṇakaraiḥ praharṣaṇakarebhiḥ
Dativepraharṣaṇakarāya praharṣaṇakarābhyām praharṣaṇakarebhyaḥ
Ablativepraharṣaṇakarāt praharṣaṇakarābhyām praharṣaṇakarebhyaḥ
Genitivepraharṣaṇakarasya praharṣaṇakarayoḥ praharṣaṇakarāṇām
Locativepraharṣaṇakare praharṣaṇakarayoḥ praharṣaṇakareṣu

Compound praharṣaṇakara -

Adverb -praharṣaṇakaram -praharṣaṇakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria