सुबन्तावली ?प्रहर्षणकर

Roma

पुमान्एकद्विबहु
प्रथमाप्रहर्षणकरः प्रहर्षणकरौ प्रहर्षणकराः
सम्बोधनम्प्रहर्षणकर प्रहर्षणकरौ प्रहर्षणकराः
द्वितीयाप्रहर्षणकरम् प्रहर्षणकरौ प्रहर्षणकरान्
तृतीयाप्रहर्षणकरेण प्रहर्षणकराभ्याम् प्रहर्षणकरैः प्रहर्षणकरेभिः
चतुर्थीप्रहर्षणकराय प्रहर्षणकराभ्याम् प्रहर्षणकरेभ्यः
पञ्चमीप्रहर्षणकरात् प्रहर्षणकराभ्याम् प्रहर्षणकरेभ्यः
षष्ठीप्रहर्षणकरस्य प्रहर्षणकरयोः प्रहर्षणकराणाम्
सप्तमीप्रहर्षणकरे प्रहर्षणकरयोः प्रहर्षणकरेषु

समास प्रहर्षणकर

अव्यय ॰प्रहर्षणकरम् ॰प्रहर्षणकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria