Declension table of prahāravarman

Deva

MasculineSingularDualPlural
Nominativeprahāravarmā prahāravarmāṇau prahāravarmāṇaḥ
Vocativeprahāravarman prahāravarmāṇau prahāravarmāṇaḥ
Accusativeprahāravarmāṇam prahāravarmāṇau prahāravarmaṇaḥ
Instrumentalprahāravarmaṇā prahāravarmabhyām prahāravarmabhiḥ
Dativeprahāravarmaṇe prahāravarmabhyām prahāravarmabhyaḥ
Ablativeprahāravarmaṇaḥ prahāravarmabhyām prahāravarmabhyaḥ
Genitiveprahāravarmaṇaḥ prahāravarmaṇoḥ prahāravarmaṇām
Locativeprahāravarmaṇi prahāravarmaṇoḥ prahāravarmasu

Compound prahāravarma -

Adverb -prahāravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria