Declension table of prahṛta

Deva

NeuterSingularDualPlural
Nominativeprahṛtam prahṛte prahṛtāni
Vocativeprahṛta prahṛte prahṛtāni
Accusativeprahṛtam prahṛte prahṛtāni
Instrumentalprahṛtena prahṛtābhyām prahṛtaiḥ
Dativeprahṛtāya prahṛtābhyām prahṛtebhyaḥ
Ablativeprahṛtāt prahṛtābhyām prahṛtebhyaḥ
Genitiveprahṛtasya prahṛtayoḥ prahṛtānām
Locativeprahṛte prahṛtayoḥ prahṛteṣu

Compound prahṛta -

Adverb -prahṛtam -prahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria