Declension table of ?pradyumnaśikharapīṭhāṣṭaka

Deva

NeuterSingularDualPlural
Nominativepradyumnaśikharapīṭhāṣṭakam pradyumnaśikharapīṭhāṣṭake pradyumnaśikharapīṭhāṣṭakāni
Vocativepradyumnaśikharapīṭhāṣṭaka pradyumnaśikharapīṭhāṣṭake pradyumnaśikharapīṭhāṣṭakāni
Accusativepradyumnaśikharapīṭhāṣṭakam pradyumnaśikharapīṭhāṣṭake pradyumnaśikharapīṭhāṣṭakāni
Instrumentalpradyumnaśikharapīṭhāṣṭakena pradyumnaśikharapīṭhāṣṭakābhyām pradyumnaśikharapīṭhāṣṭakaiḥ
Dativepradyumnaśikharapīṭhāṣṭakāya pradyumnaśikharapīṭhāṣṭakābhyām pradyumnaśikharapīṭhāṣṭakebhyaḥ
Ablativepradyumnaśikharapīṭhāṣṭakāt pradyumnaśikharapīṭhāṣṭakābhyām pradyumnaśikharapīṭhāṣṭakebhyaḥ
Genitivepradyumnaśikharapīṭhāṣṭakasya pradyumnaśikharapīṭhāṣṭakayoḥ pradyumnaśikharapīṭhāṣṭakānām
Locativepradyumnaśikharapīṭhāṣṭake pradyumnaśikharapīṭhāṣṭakayoḥ pradyumnaśikharapīṭhāṣṭakeṣu

Compound pradyumnaśikharapīṭhāṣṭaka -

Adverb -pradyumnaśikharapīṭhāṣṭakam -pradyumnaśikharapīṭhāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria