सुबन्तावली ?प्रद्युम्नशिखरपीठाष्टक

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रद्युम्नशिखरपीठाष्टकम् प्रद्युम्नशिखरपीठाष्टके प्रद्युम्नशिखरपीठाष्टकानि
सम्बोधनम्प्रद्युम्नशिखरपीठाष्टक प्रद्युम्नशिखरपीठाष्टके प्रद्युम्नशिखरपीठाष्टकानि
द्वितीयाप्रद्युम्नशिखरपीठाष्टकम् प्रद्युम्नशिखरपीठाष्टके प्रद्युम्नशिखरपीठाष्टकानि
तृतीयाप्रद्युम्नशिखरपीठाष्टकेन प्रद्युम्नशिखरपीठाष्टकाभ्याम् प्रद्युम्नशिखरपीठाष्टकैः
चतुर्थीप्रद्युम्नशिखरपीठाष्टकाय प्रद्युम्नशिखरपीठाष्टकाभ्याम् प्रद्युम्नशिखरपीठाष्टकेभ्यः
पञ्चमीप्रद्युम्नशिखरपीठाष्टकात् प्रद्युम्नशिखरपीठाष्टकाभ्याम् प्रद्युम्नशिखरपीठाष्टकेभ्यः
षष्ठीप्रद्युम्नशिखरपीठाष्टकस्य प्रद्युम्नशिखरपीठाष्टकयोः प्रद्युम्नशिखरपीठाष्टकानाम्
सप्तमीप्रद्युम्नशिखरपीठाष्टके प्रद्युम्नशिखरपीठाष्टकयोः प्रद्युम्नशिखरपीठाष्टकेषु

समास प्रद्युम्नशिखरपीठाष्टक

अव्यय ॰प्रद्युम्नशिखरपीठाष्टकम् ॰प्रद्युम्नशिखरपीठाष्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria