Declension table of ?pradyumnāstra

Deva

NeuterSingularDualPlural
Nominativepradyumnāstram pradyumnāstre pradyumnāstrāṇi
Vocativepradyumnāstra pradyumnāstre pradyumnāstrāṇi
Accusativepradyumnāstram pradyumnāstre pradyumnāstrāṇi
Instrumentalpradyumnāstreṇa pradyumnāstrābhyām pradyumnāstraiḥ
Dativepradyumnāstrāya pradyumnāstrābhyām pradyumnāstrebhyaḥ
Ablativepradyumnāstrāt pradyumnāstrābhyām pradyumnāstrebhyaḥ
Genitivepradyumnāstrasya pradyumnāstrayoḥ pradyumnāstrāṇām
Locativepradyumnāstre pradyumnāstrayoḥ pradyumnāstreṣu

Compound pradyumnāstra -

Adverb -pradyumnāstram -pradyumnāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria