सुबन्तावली ?प्रद्युम्नास्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रद्युम्नास्त्रम् प्रद्युम्नास्त्रे प्रद्युम्नास्त्राणि
सम्बोधनम्प्रद्युम्नास्त्र प्रद्युम्नास्त्रे प्रद्युम्नास्त्राणि
द्वितीयाप्रद्युम्नास्त्रम् प्रद्युम्नास्त्रे प्रद्युम्नास्त्राणि
तृतीयाप्रद्युम्नास्त्रेण प्रद्युम्नास्त्राभ्याम् प्रद्युम्नास्त्रैः
चतुर्थीप्रद्युम्नास्त्राय प्रद्युम्नास्त्राभ्याम् प्रद्युम्नास्त्रेभ्यः
पञ्चमीप्रद्युम्नास्त्रात् प्रद्युम्नास्त्राभ्याम् प्रद्युम्नास्त्रेभ्यः
षष्ठीप्रद्युम्नास्त्रस्य प्रद्युम्नास्त्रयोः प्रद्युम्नास्त्राणाम्
सप्तमीप्रद्युम्नास्त्रे प्रद्युम्नास्त्रयोः प्रद्युम्नास्त्रेषु

समास प्रद्युम्नास्त्र

अव्यय ॰प्रद्युम्नास्त्रम् ॰प्रद्युम्नास्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria