Declension table of ?pradyumnānandīya

Deva

NeuterSingularDualPlural
Nominativepradyumnānandīyam pradyumnānandīye pradyumnānandīyāni
Vocativepradyumnānandīya pradyumnānandīye pradyumnānandīyāni
Accusativepradyumnānandīyam pradyumnānandīye pradyumnānandīyāni
Instrumentalpradyumnānandīyena pradyumnānandīyābhyām pradyumnānandīyaiḥ
Dativepradyumnānandīyāya pradyumnānandīyābhyām pradyumnānandīyebhyaḥ
Ablativepradyumnānandīyāt pradyumnānandīyābhyām pradyumnānandīyebhyaḥ
Genitivepradyumnānandīyasya pradyumnānandīyayoḥ pradyumnānandīyānām
Locativepradyumnānandīye pradyumnānandīyayoḥ pradyumnānandīyeṣu

Compound pradyumnānandīya -

Adverb -pradyumnānandīyam -pradyumnānandīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria