सुबन्तावली ?प्रद्युम्नानन्दीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रद्युम्नानन्दीयम् प्रद्युम्नानन्दीये प्रद्युम्नानन्दीयानि
सम्बोधनम्प्रद्युम्नानन्दीय प्रद्युम्नानन्दीये प्रद्युम्नानन्दीयानि
द्वितीयाप्रद्युम्नानन्दीयम् प्रद्युम्नानन्दीये प्रद्युम्नानन्दीयानि
तृतीयाप्रद्युम्नानन्दीयेन प्रद्युम्नानन्दीयाभ्याम् प्रद्युम्नानन्दीयैः
चतुर्थीप्रद्युम्नानन्दीयाय प्रद्युम्नानन्दीयाभ्याम् प्रद्युम्नानन्दीयेभ्यः
पञ्चमीप्रद्युम्नानन्दीयात् प्रद्युम्नानन्दीयाभ्याम् प्रद्युम्नानन्दीयेभ्यः
षष्ठीप्रद्युम्नानन्दीयस्य प्रद्युम्नानन्दीययोः प्रद्युम्नानन्दीयानाम्
सप्तमीप्रद्युम्नानन्दीये प्रद्युम्नानन्दीययोः प्रद्युम्नानन्दीयेषु

समास प्रद्युम्नानन्दीय

अव्यय ॰प्रद्युम्नानन्दीयम् ॰प्रद्युम्नानन्दीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria