Declension table of pradyota

Deva

MasculineSingularDualPlural
Nominativepradyotaḥ pradyotau pradyotāḥ
Vocativepradyota pradyotau pradyotāḥ
Accusativepradyotam pradyotau pradyotān
Instrumentalpradyotena pradyotābhyām pradyotaiḥ pradyotebhiḥ
Dativepradyotāya pradyotābhyām pradyotebhyaḥ
Ablativepradyotāt pradyotābhyām pradyotebhyaḥ
Genitivepradyotasya pradyotayoḥ pradyotānām
Locativepradyote pradyotayoḥ pradyoteṣu

Compound pradyota -

Adverb -pradyotam -pradyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria