Declension table of pradveṣa

Deva

MasculineSingularDualPlural
Nominativepradveṣaḥ pradveṣau pradveṣāḥ
Vocativepradveṣa pradveṣau pradveṣāḥ
Accusativepradveṣam pradveṣau pradveṣān
Instrumentalpradveṣeṇa pradveṣābhyām pradveṣaiḥ pradveṣebhiḥ
Dativepradveṣāya pradveṣābhyām pradveṣebhyaḥ
Ablativepradveṣāt pradveṣābhyām pradveṣebhyaḥ
Genitivepradveṣasya pradveṣayoḥ pradveṣāṇām
Locativepradveṣe pradveṣayoḥ pradveṣeṣu

Compound pradveṣa -

Adverb -pradveṣam -pradveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria