Declension table of ?pradoṣamahiman

Deva

MasculineSingularDualPlural
Nominativepradoṣamahimā pradoṣamahimāṇau pradoṣamahimāṇaḥ
Vocativepradoṣamahiman pradoṣamahimāṇau pradoṣamahimāṇaḥ
Accusativepradoṣamahimāṇam pradoṣamahimāṇau pradoṣamahimṇaḥ
Instrumentalpradoṣamahimṇā pradoṣamahimabhyām pradoṣamahimabhiḥ
Dativepradoṣamahimṇe pradoṣamahimabhyām pradoṣamahimabhyaḥ
Ablativepradoṣamahimṇaḥ pradoṣamahimabhyām pradoṣamahimabhyaḥ
Genitivepradoṣamahimṇaḥ pradoṣamahimṇoḥ pradoṣamahimṇām
Locativepradoṣamahimṇi pradoṣamahimaṇi pradoṣamahimṇoḥ pradoṣamahimasu

Compound pradoṣamahima -

Adverb -pradoṣamahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria