सुबन्तावली ?प्रदोषमहिमन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रदोषमहिमा प्रदोषमहिमाणौ प्रदोषमहिमाणः
सम्बोधनम्प्रदोषमहिमन् प्रदोषमहिमाणौ प्रदोषमहिमाणः
द्वितीयाप्रदोषमहिमाणम् प्रदोषमहिमाणौ प्रदोषमहिम्णः
तृतीयाप्रदोषमहिम्णा प्रदोषमहिमभ्याम् प्रदोषमहिमभिः
चतुर्थीप्रदोषमहिम्णे प्रदोषमहिमभ्याम् प्रदोषमहिमभ्यः
पञ्चमीप्रदोषमहिम्णः प्रदोषमहिमभ्याम् प्रदोषमहिमभ्यः
षष्ठीप्रदोषमहिम्णः प्रदोषमहिम्णोः प्रदोषमहिम्णाम्
सप्तमीप्रदोषमहिम्णि प्रदोषमहिमणि प्रदोषमहिम्णोः प्रदोषमहिमसु

समास प्रदोषमहिम

अव्यय ॰प्रदोषमहिमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria